Declension table of ?naiṣkramaṇa

Deva

NeuterSingularDualPlural
Nominativenaiṣkramaṇam naiṣkramaṇe naiṣkramaṇāni
Vocativenaiṣkramaṇa naiṣkramaṇe naiṣkramaṇāni
Accusativenaiṣkramaṇam naiṣkramaṇe naiṣkramaṇāni
Instrumentalnaiṣkramaṇena naiṣkramaṇābhyām naiṣkramaṇaiḥ
Dativenaiṣkramaṇāya naiṣkramaṇābhyām naiṣkramaṇebhyaḥ
Ablativenaiṣkramaṇāt naiṣkramaṇābhyām naiṣkramaṇebhyaḥ
Genitivenaiṣkramaṇasya naiṣkramaṇayoḥ naiṣkramaṇānām
Locativenaiṣkramaṇe naiṣkramaṇayoḥ naiṣkramaṇeṣu

Compound naiṣkramaṇa -

Adverb -naiṣkramaṇam -naiṣkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria