Declension table of ?naiṣkiñcanya

Deva

NeuterSingularDualPlural
Nominativenaiṣkiñcanyam naiṣkiñcanye naiṣkiñcanyāni
Vocativenaiṣkiñcanya naiṣkiñcanye naiṣkiñcanyāni
Accusativenaiṣkiñcanyam naiṣkiñcanye naiṣkiñcanyāni
Instrumentalnaiṣkiñcanyena naiṣkiñcanyābhyām naiṣkiñcanyaiḥ
Dativenaiṣkiñcanyāya naiṣkiñcanyābhyām naiṣkiñcanyebhyaḥ
Ablativenaiṣkiñcanyāt naiṣkiñcanyābhyām naiṣkiñcanyebhyaḥ
Genitivenaiṣkiñcanyasya naiṣkiñcanyayoḥ naiṣkiñcanyānām
Locativenaiṣkiñcanye naiṣkiñcanyayoḥ naiṣkiñcanyeṣu

Compound naiṣkiñcanya -

Adverb -naiṣkiñcanyam -naiṣkiñcanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria