Declension table of ?naiṣkaśatikā

Deva

FeminineSingularDualPlural
Nominativenaiṣkaśatikā naiṣkaśatike naiṣkaśatikāḥ
Vocativenaiṣkaśatike naiṣkaśatike naiṣkaśatikāḥ
Accusativenaiṣkaśatikām naiṣkaśatike naiṣkaśatikāḥ
Instrumentalnaiṣkaśatikayā naiṣkaśatikābhyām naiṣkaśatikābhiḥ
Dativenaiṣkaśatikāyai naiṣkaśatikābhyām naiṣkaśatikābhyaḥ
Ablativenaiṣkaśatikāyāḥ naiṣkaśatikābhyām naiṣkaśatikābhyaḥ
Genitivenaiṣkaśatikāyāḥ naiṣkaśatikayoḥ naiṣkaśatikānām
Locativenaiṣkaśatikāyām naiṣkaśatikayoḥ naiṣkaśatikāsu

Adverb -naiṣkaśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria