Declension table of ?naiṣkaśatika

Deva

NeuterSingularDualPlural
Nominativenaiṣkaśatikam naiṣkaśatike naiṣkaśatikāni
Vocativenaiṣkaśatika naiṣkaśatike naiṣkaśatikāni
Accusativenaiṣkaśatikam naiṣkaśatike naiṣkaśatikāni
Instrumentalnaiṣkaśatikena naiṣkaśatikābhyām naiṣkaśatikaiḥ
Dativenaiṣkaśatikāya naiṣkaśatikābhyām naiṣkaśatikebhyaḥ
Ablativenaiṣkaśatikāt naiṣkaśatikābhyām naiṣkaśatikebhyaḥ
Genitivenaiṣkaśatikasya naiṣkaśatikayoḥ naiṣkaśatikānām
Locativenaiṣkaśatike naiṣkaśatikayoḥ naiṣkaśatikeṣu

Compound naiṣkaśatika -

Adverb -naiṣkaśatikam -naiṣkaśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria