Declension table of ?naiṣkaśatika

Deva

MasculineSingularDualPlural
Nominativenaiṣkaśatikaḥ naiṣkaśatikau naiṣkaśatikāḥ
Vocativenaiṣkaśatika naiṣkaśatikau naiṣkaśatikāḥ
Accusativenaiṣkaśatikam naiṣkaśatikau naiṣkaśatikān
Instrumentalnaiṣkaśatikena naiṣkaśatikābhyām naiṣkaśatikaiḥ naiṣkaśatikebhiḥ
Dativenaiṣkaśatikāya naiṣkaśatikābhyām naiṣkaśatikebhyaḥ
Ablativenaiṣkaśatikāt naiṣkaśatikābhyām naiṣkaśatikebhyaḥ
Genitivenaiṣkaśatikasya naiṣkaśatikayoḥ naiṣkaśatikānām
Locativenaiṣkaśatike naiṣkaśatikayoḥ naiṣkaśatikeṣu

Compound naiṣkaśatika -

Adverb -naiṣkaśatikam -naiṣkaśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria