Declension table of ?naiṣkasahasrika

Deva

NeuterSingularDualPlural
Nominativenaiṣkasahasrikam naiṣkasahasrike naiṣkasahasrikāṇi
Vocativenaiṣkasahasrika naiṣkasahasrike naiṣkasahasrikāṇi
Accusativenaiṣkasahasrikam naiṣkasahasrike naiṣkasahasrikāṇi
Instrumentalnaiṣkasahasrikeṇa naiṣkasahasrikābhyām naiṣkasahasrikaiḥ
Dativenaiṣkasahasrikāya naiṣkasahasrikābhyām naiṣkasahasrikebhyaḥ
Ablativenaiṣkasahasrikāt naiṣkasahasrikābhyām naiṣkasahasrikebhyaḥ
Genitivenaiṣkasahasrikasya naiṣkasahasrikayoḥ naiṣkasahasrikāṇām
Locativenaiṣkasahasrike naiṣkasahasrikayoḥ naiṣkasahasrikeṣu

Compound naiṣkasahasrika -

Adverb -naiṣkasahasrikam -naiṣkasahasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria