Declension table of naiṣkarmya

Deva

NeuterSingularDualPlural
Nominativenaiṣkarmyam naiṣkarmye naiṣkarmyāṇi
Vocativenaiṣkarmya naiṣkarmye naiṣkarmyāṇi
Accusativenaiṣkarmyam naiṣkarmye naiṣkarmyāṇi
Instrumentalnaiṣkarmyeṇa naiṣkarmyābhyām naiṣkarmyaiḥ
Dativenaiṣkarmyāya naiṣkarmyābhyām naiṣkarmyebhyaḥ
Ablativenaiṣkarmyāt naiṣkarmyābhyām naiṣkarmyebhyaḥ
Genitivenaiṣkarmyasya naiṣkarmyayoḥ naiṣkarmyāṇām
Locativenaiṣkarmye naiṣkarmyayoḥ naiṣkarmyeṣu

Compound naiṣkarmya -

Adverb -naiṣkarmyam -naiṣkarmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria