Declension table of naiṣkarmya

Deva

MasculineSingularDualPlural
Nominativenaiṣkarmyaḥ naiṣkarmyau naiṣkarmyāḥ
Vocativenaiṣkarmya naiṣkarmyau naiṣkarmyāḥ
Accusativenaiṣkarmyam naiṣkarmyau naiṣkarmyān
Instrumentalnaiṣkarmyeṇa naiṣkarmyābhyām naiṣkarmyaiḥ naiṣkarmyebhiḥ
Dativenaiṣkarmyāya naiṣkarmyābhyām naiṣkarmyebhyaḥ
Ablativenaiṣkarmyāt naiṣkarmyābhyām naiṣkarmyebhyaḥ
Genitivenaiṣkarmyasya naiṣkarmyayoḥ naiṣkarmyāṇām
Locativenaiṣkarmye naiṣkarmyayoḥ naiṣkarmyeṣu

Compound naiṣkarmya -

Adverb -naiṣkarmyam -naiṣkarmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria