Declension table of ?naiṣadyika

Deva

MasculineSingularDualPlural
Nominativenaiṣadyikaḥ naiṣadyikau naiṣadyikāḥ
Vocativenaiṣadyika naiṣadyikau naiṣadyikāḥ
Accusativenaiṣadyikam naiṣadyikau naiṣadyikān
Instrumentalnaiṣadyikena naiṣadyikābhyām naiṣadyikaiḥ naiṣadyikebhiḥ
Dativenaiṣadyikāya naiṣadyikābhyām naiṣadyikebhyaḥ
Ablativenaiṣadyikāt naiṣadyikābhyām naiṣadyikebhyaḥ
Genitivenaiṣadyikasya naiṣadyikayoḥ naiṣadyikānām
Locativenaiṣadyike naiṣadyikayoḥ naiṣadyikeṣu

Compound naiṣadyika -

Adverb -naiṣadyikam -naiṣadyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria