Declension table of ?naiṣadhya

Deva

NeuterSingularDualPlural
Nominativenaiṣadhyam naiṣadhye naiṣadhyāni
Vocativenaiṣadhya naiṣadhye naiṣadhyāni
Accusativenaiṣadhyam naiṣadhye naiṣadhyāni
Instrumentalnaiṣadhyena naiṣadhyābhyām naiṣadhyaiḥ
Dativenaiṣadhyāya naiṣadhyābhyām naiṣadhyebhyaḥ
Ablativenaiṣadhyāt naiṣadhyābhyām naiṣadhyebhyaḥ
Genitivenaiṣadhyasya naiṣadhyayoḥ naiṣadhyānām
Locativenaiṣadhye naiṣadhyayoḥ naiṣadhyeṣu

Compound naiṣadhya -

Adverb -naiṣadhyam -naiṣadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria