Declension table of ?naiṣadhya

Deva

MasculineSingularDualPlural
Nominativenaiṣadhyaḥ naiṣadhyau naiṣadhyāḥ
Vocativenaiṣadhya naiṣadhyau naiṣadhyāḥ
Accusativenaiṣadhyam naiṣadhyau naiṣadhyān
Instrumentalnaiṣadhyena naiṣadhyābhyām naiṣadhyaiḥ naiṣadhyebhiḥ
Dativenaiṣadhyāya naiṣadhyābhyām naiṣadhyebhyaḥ
Ablativenaiṣadhyāt naiṣadhyābhyām naiṣadhyebhyaḥ
Genitivenaiṣadhyasya naiṣadhyayoḥ naiṣadhyānām
Locativenaiṣadhye naiṣadhyayoḥ naiṣadhyeṣu

Compound naiṣadhya -

Adverb -naiṣadhyam -naiṣadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria