Declension table of ?naiṣadhīyaprakāśa

Deva

MasculineSingularDualPlural
Nominativenaiṣadhīyaprakāśaḥ naiṣadhīyaprakāśau naiṣadhīyaprakāśāḥ
Vocativenaiṣadhīyaprakāśa naiṣadhīyaprakāśau naiṣadhīyaprakāśāḥ
Accusativenaiṣadhīyaprakāśam naiṣadhīyaprakāśau naiṣadhīyaprakāśān
Instrumentalnaiṣadhīyaprakāśena naiṣadhīyaprakāśābhyām naiṣadhīyaprakāśaiḥ naiṣadhīyaprakāśebhiḥ
Dativenaiṣadhīyaprakāśāya naiṣadhīyaprakāśābhyām naiṣadhīyaprakāśebhyaḥ
Ablativenaiṣadhīyaprakāśāt naiṣadhīyaprakāśābhyām naiṣadhīyaprakāśebhyaḥ
Genitivenaiṣadhīyaprakāśasya naiṣadhīyaprakāśayoḥ naiṣadhīyaprakāśānām
Locativenaiṣadhīyaprakāśe naiṣadhīyaprakāśayoḥ naiṣadhīyaprakāśeṣu

Compound naiṣadhīyaprakāśa -

Adverb -naiṣadhīyaprakāśam -naiṣadhīyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria