Declension table of naiṣadhīyacarita

Deva

NeuterSingularDualPlural
Nominativenaiṣadhīyacaritam naiṣadhīyacarite naiṣadhīyacaritāni
Vocativenaiṣadhīyacarita naiṣadhīyacarite naiṣadhīyacaritāni
Accusativenaiṣadhīyacaritam naiṣadhīyacarite naiṣadhīyacaritāni
Instrumentalnaiṣadhīyacaritena naiṣadhīyacaritābhyām naiṣadhīyacaritaiḥ
Dativenaiṣadhīyacaritāya naiṣadhīyacaritābhyām naiṣadhīyacaritebhyaḥ
Ablativenaiṣadhīyacaritāt naiṣadhīyacaritābhyām naiṣadhīyacaritebhyaḥ
Genitivenaiṣadhīyacaritasya naiṣadhīyacaritayoḥ naiṣadhīyacaritānām
Locativenaiṣadhīyacarite naiṣadhīyacaritayoḥ naiṣadhīyacariteṣu

Compound naiṣadhīyacarita -

Adverb -naiṣadhīyacaritam -naiṣadhīyacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria