Declension table of ?naiṣadhaprakāśa

Deva

MasculineSingularDualPlural
Nominativenaiṣadhaprakāśaḥ naiṣadhaprakāśau naiṣadhaprakāśāḥ
Vocativenaiṣadhaprakāśa naiṣadhaprakāśau naiṣadhaprakāśāḥ
Accusativenaiṣadhaprakāśam naiṣadhaprakāśau naiṣadhaprakāśān
Instrumentalnaiṣadhaprakāśena naiṣadhaprakāśābhyām naiṣadhaprakāśaiḥ naiṣadhaprakāśebhiḥ
Dativenaiṣadhaprakāśāya naiṣadhaprakāśābhyām naiṣadhaprakāśebhyaḥ
Ablativenaiṣadhaprakāśāt naiṣadhaprakāśābhyām naiṣadhaprakāśebhyaḥ
Genitivenaiṣadhaprakāśasya naiṣadhaprakāśayoḥ naiṣadhaprakāśānām
Locativenaiṣadhaprakāśe naiṣadhaprakāśayoḥ naiṣadhaprakāśeṣu

Compound naiṣadhaprakāśa -

Adverb -naiṣadhaprakāśam -naiṣadhaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria