Declension table of ?naiṣadhakāvya

Deva

NeuterSingularDualPlural
Nominativenaiṣadhakāvyam naiṣadhakāvye naiṣadhakāvyāni
Vocativenaiṣadhakāvya naiṣadhakāvye naiṣadhakāvyāni
Accusativenaiṣadhakāvyam naiṣadhakāvye naiṣadhakāvyāni
Instrumentalnaiṣadhakāvyena naiṣadhakāvyābhyām naiṣadhakāvyaiḥ
Dativenaiṣadhakāvyāya naiṣadhakāvyābhyām naiṣadhakāvyebhyaḥ
Ablativenaiṣadhakāvyāt naiṣadhakāvyābhyām naiṣadhakāvyebhyaḥ
Genitivenaiṣadhakāvyasya naiṣadhakāvyayoḥ naiṣadhakāvyānām
Locativenaiṣadhakāvye naiṣadhakāvyayoḥ naiṣadhakāvyeṣu

Compound naiṣadhakāvya -

Adverb -naiṣadhakāvyam -naiṣadhakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria