Declension table of naiṣadhacarita

Deva

NeuterSingularDualPlural
Nominativenaiṣadhacaritam naiṣadhacarite naiṣadhacaritāni
Vocativenaiṣadhacarita naiṣadhacarite naiṣadhacaritāni
Accusativenaiṣadhacaritam naiṣadhacarite naiṣadhacaritāni
Instrumentalnaiṣadhacaritena naiṣadhacaritābhyām naiṣadhacaritaiḥ
Dativenaiṣadhacaritāya naiṣadhacaritābhyām naiṣadhacaritebhyaḥ
Ablativenaiṣadhacaritāt naiṣadhacaritābhyām naiṣadhacaritebhyaḥ
Genitivenaiṣadhacaritasya naiṣadhacaritayoḥ naiṣadhacaritānām
Locativenaiṣadhacarite naiṣadhacaritayoḥ naiṣadhacariteṣu

Compound naiṣadhacarita -

Adverb -naiṣadhacaritam -naiṣadhacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria