Declension table of ?naiṣadhānandanāṭaka

Deva

NeuterSingularDualPlural
Nominativenaiṣadhānandanāṭakam naiṣadhānandanāṭake naiṣadhānandanāṭakāni
Vocativenaiṣadhānandanāṭaka naiṣadhānandanāṭake naiṣadhānandanāṭakāni
Accusativenaiṣadhānandanāṭakam naiṣadhānandanāṭake naiṣadhānandanāṭakāni
Instrumentalnaiṣadhānandanāṭakena naiṣadhānandanāṭakābhyām naiṣadhānandanāṭakaiḥ
Dativenaiṣadhānandanāṭakāya naiṣadhānandanāṭakābhyām naiṣadhānandanāṭakebhyaḥ
Ablativenaiṣadhānandanāṭakāt naiṣadhānandanāṭakābhyām naiṣadhānandanāṭakebhyaḥ
Genitivenaiṣadhānandanāṭakasya naiṣadhānandanāṭakayoḥ naiṣadhānandanāṭakānām
Locativenaiṣadhānandanāṭake naiṣadhānandanāṭakayoḥ naiṣadhānandanāṭakeṣu

Compound naiṣadhānandanāṭaka -

Adverb -naiṣadhānandanāṭakam -naiṣadhānandanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria