Declension table of ?naiṣādakarṣukā

Deva

FeminineSingularDualPlural
Nominativenaiṣādakarṣukā naiṣādakarṣuke naiṣādakarṣukāḥ
Vocativenaiṣādakarṣuke naiṣādakarṣuke naiṣādakarṣukāḥ
Accusativenaiṣādakarṣukām naiṣādakarṣuke naiṣādakarṣukāḥ
Instrumentalnaiṣādakarṣukayā naiṣādakarṣukābhyām naiṣādakarṣukābhiḥ
Dativenaiṣādakarṣukāyai naiṣādakarṣukābhyām naiṣādakarṣukābhyaḥ
Ablativenaiṣādakarṣukāyāḥ naiṣādakarṣukābhyām naiṣādakarṣukābhyaḥ
Genitivenaiṣādakarṣukāyāḥ naiṣādakarṣukayoḥ naiṣādakarṣukāṇām
Locativenaiṣādakarṣukāyām naiṣādakarṣukayoḥ naiṣādakarṣukāsu

Adverb -naiṣādakarṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria