Declension table of ?naiṣādāyana

Deva

MasculineSingularDualPlural
Nominativenaiṣādāyanaḥ naiṣādāyanau naiṣādāyanāḥ
Vocativenaiṣādāyana naiṣādāyanau naiṣādāyanāḥ
Accusativenaiṣādāyanam naiṣādāyanau naiṣādāyanān
Instrumentalnaiṣādāyanena naiṣādāyanābhyām naiṣādāyanaiḥ naiṣādāyanebhiḥ
Dativenaiṣādāyanāya naiṣādāyanābhyām naiṣādāyanebhyaḥ
Ablativenaiṣādāyanāt naiṣādāyanābhyām naiṣādāyanebhyaḥ
Genitivenaiṣādāyanasya naiṣādāyanayoḥ naiṣādāyanānām
Locativenaiṣādāyane naiṣādāyanayoḥ naiṣādāyaneṣu

Compound naiṣādāyana -

Adverb -naiṣādāyanam -naiṣādāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria