Declension table of ?naiṣa

Deva

MasculineSingularDualPlural
Nominativenaiṣaḥ naiṣau naiṣāḥ
Vocativenaiṣa naiṣau naiṣāḥ
Accusativenaiṣam naiṣau naiṣān
Instrumentalnaiṣeṇa naiṣābhyām naiṣaiḥ naiṣebhiḥ
Dativenaiṣāya naiṣābhyām naiṣebhyaḥ
Ablativenaiṣāt naiṣābhyām naiṣebhyaḥ
Genitivenaiṣasya naiṣayoḥ naiṣāṇām
Locativenaiṣe naiṣayoḥ naiṣeṣu

Compound naiṣa -

Adverb -naiṣam -naiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria