Declension table of ?naiṣṭhikasundara

Deva

NeuterSingularDualPlural
Nominativenaiṣṭhikasundaram naiṣṭhikasundare naiṣṭhikasundarāṇi
Vocativenaiṣṭhikasundara naiṣṭhikasundare naiṣṭhikasundarāṇi
Accusativenaiṣṭhikasundaram naiṣṭhikasundare naiṣṭhikasundarāṇi
Instrumentalnaiṣṭhikasundareṇa naiṣṭhikasundarābhyām naiṣṭhikasundaraiḥ
Dativenaiṣṭhikasundarāya naiṣṭhikasundarābhyām naiṣṭhikasundarebhyaḥ
Ablativenaiṣṭhikasundarāt naiṣṭhikasundarābhyām naiṣṭhikasundarebhyaḥ
Genitivenaiṣṭhikasundarasya naiṣṭhikasundarayoḥ naiṣṭhikasundarāṇām
Locativenaiṣṭhikasundare naiṣṭhikasundarayoḥ naiṣṭhikasundareṣu

Compound naiṣṭhikasundara -

Adverb -naiṣṭhikasundaram -naiṣṭhikasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria