Declension table of ?naiṣṭhikasundara

Deva

MasculineSingularDualPlural
Nominativenaiṣṭhikasundaraḥ naiṣṭhikasundarau naiṣṭhikasundarāḥ
Vocativenaiṣṭhikasundara naiṣṭhikasundarau naiṣṭhikasundarāḥ
Accusativenaiṣṭhikasundaram naiṣṭhikasundarau naiṣṭhikasundarān
Instrumentalnaiṣṭhikasundareṇa naiṣṭhikasundarābhyām naiṣṭhikasundaraiḥ naiṣṭhikasundarebhiḥ
Dativenaiṣṭhikasundarāya naiṣṭhikasundarābhyām naiṣṭhikasundarebhyaḥ
Ablativenaiṣṭhikasundarāt naiṣṭhikasundarābhyām naiṣṭhikasundarebhyaḥ
Genitivenaiṣṭhikasundarasya naiṣṭhikasundarayoḥ naiṣṭhikasundarāṇām
Locativenaiṣṭhikasundare naiṣṭhikasundarayoḥ naiṣṭhikasundareṣu

Compound naiṣṭhikasundara -

Adverb -naiṣṭhikasundaram -naiṣṭhikasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria