Declension table of naiṣṭhika

Deva

NeuterSingularDualPlural
Nominativenaiṣṭhikam naiṣṭhike naiṣṭhikāni
Vocativenaiṣṭhika naiṣṭhike naiṣṭhikāni
Accusativenaiṣṭhikam naiṣṭhike naiṣṭhikāni
Instrumentalnaiṣṭhikena naiṣṭhikābhyām naiṣṭhikaiḥ
Dativenaiṣṭhikāya naiṣṭhikābhyām naiṣṭhikebhyaḥ
Ablativenaiṣṭhikāt naiṣṭhikābhyām naiṣṭhikebhyaḥ
Genitivenaiṣṭhikasya naiṣṭhikayoḥ naiṣṭhikānām
Locativenaiṣṭhike naiṣṭhikayoḥ naiṣṭhikeṣu

Compound naiṣṭhika -

Adverb -naiṣṭhikam -naiṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria