Declension table of ?naiṣṇihya

Deva

NeuterSingularDualPlural
Nominativenaiṣṇihyam naiṣṇihye naiṣṇihyāni
Vocativenaiṣṇihya naiṣṇihye naiṣṇihyāni
Accusativenaiṣṇihyam naiṣṇihye naiṣṇihyāni
Instrumentalnaiṣṇihyena naiṣṇihyābhyām naiṣṇihyaiḥ
Dativenaiṣṇihyāya naiṣṇihyābhyām naiṣṇihyebhyaḥ
Ablativenaiṣṇihyāt naiṣṇihyābhyām naiṣṇihyebhyaḥ
Genitivenaiṣṇihyasya naiṣṇihyayoḥ naiṣṇihyānām
Locativenaiṣṇihye naiṣṇihyayoḥ naiṣṇihyeṣu

Compound naiṣṇihya -

Adverb -naiṣṇihyam -naiṣṇihyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria