Declension table of ?naiḥsvabhāvya

Deva

NeuterSingularDualPlural
Nominativenaiḥsvabhāvyam naiḥsvabhāvye naiḥsvabhāvyāni
Vocativenaiḥsvabhāvya naiḥsvabhāvye naiḥsvabhāvyāni
Accusativenaiḥsvabhāvyam naiḥsvabhāvye naiḥsvabhāvyāni
Instrumentalnaiḥsvabhāvyena naiḥsvabhāvyābhyām naiḥsvabhāvyaiḥ
Dativenaiḥsvabhāvyāya naiḥsvabhāvyābhyām naiḥsvabhāvyebhyaḥ
Ablativenaiḥsvabhāvyāt naiḥsvabhāvyābhyām naiḥsvabhāvyebhyaḥ
Genitivenaiḥsvabhāvyasya naiḥsvabhāvyayoḥ naiḥsvabhāvyānām
Locativenaiḥsvabhāvye naiḥsvabhāvyayoḥ naiḥsvabhāvyeṣu

Compound naiḥsvabhāvya -

Adverb -naiḥsvabhāvyam -naiḥsvabhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria