Declension table of ?naiḥsaṅgya

Deva

NeuterSingularDualPlural
Nominativenaiḥsaṅgyam naiḥsaṅgye naiḥsaṅgyāni
Vocativenaiḥsaṅgya naiḥsaṅgye naiḥsaṅgyāni
Accusativenaiḥsaṅgyam naiḥsaṅgye naiḥsaṅgyāni
Instrumentalnaiḥsaṅgyena naiḥsaṅgyābhyām naiḥsaṅgyaiḥ
Dativenaiḥsaṅgyāya naiḥsaṅgyābhyām naiḥsaṅgyebhyaḥ
Ablativenaiḥsaṅgyāt naiḥsaṅgyābhyām naiḥsaṅgyebhyaḥ
Genitivenaiḥsaṅgyasya naiḥsaṅgyayoḥ naiḥsaṅgyānām
Locativenaiḥsaṅgye naiḥsaṅgyayoḥ naiḥsaṅgyeṣu

Compound naiḥsaṅgya -

Adverb -naiḥsaṅgyam -naiḥsaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria