Declension table of ?nahuṣya

Deva

NeuterSingularDualPlural
Nominativenahuṣyam nahuṣye nahuṣyāṇi
Vocativenahuṣya nahuṣye nahuṣyāṇi
Accusativenahuṣyam nahuṣye nahuṣyāṇi
Instrumentalnahuṣyeṇa nahuṣyābhyām nahuṣyaiḥ
Dativenahuṣyāya nahuṣyābhyām nahuṣyebhyaḥ
Ablativenahuṣyāt nahuṣyābhyām nahuṣyebhyaḥ
Genitivenahuṣyasya nahuṣyayoḥ nahuṣyāṇām
Locativenahuṣye nahuṣyayoḥ nahuṣyeṣu

Compound nahuṣya -

Adverb -nahuṣyam -nahuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria