Declension table of ?nahuṣākhya

Deva

NeuterSingularDualPlural
Nominativenahuṣākhyam nahuṣākhye nahuṣākhyāṇi
Vocativenahuṣākhya nahuṣākhye nahuṣākhyāṇi
Accusativenahuṣākhyam nahuṣākhye nahuṣākhyāṇi
Instrumentalnahuṣākhyeṇa nahuṣākhyābhyām nahuṣākhyaiḥ
Dativenahuṣākhyāya nahuṣākhyābhyām nahuṣākhyebhyaḥ
Ablativenahuṣākhyāt nahuṣākhyābhyām nahuṣākhyebhyaḥ
Genitivenahuṣākhyasya nahuṣākhyayoḥ nahuṣākhyāṇām
Locativenahuṣākhye nahuṣākhyayoḥ nahuṣākhyeṣu

Compound nahuṣākhya -

Adverb -nahuṣākhyam -nahuṣākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria