Declension table of nahuṣākhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nahuṣākhyam | nahuṣākhye | nahuṣākhyāṇi |
Vocative | nahuṣākhya | nahuṣākhye | nahuṣākhyāṇi |
Accusative | nahuṣākhyam | nahuṣākhye | nahuṣākhyāṇi |
Instrumental | nahuṣākhyeṇa | nahuṣākhyābhyām | nahuṣākhyaiḥ |
Dative | nahuṣākhyāya | nahuṣākhyābhyām | nahuṣākhyebhyaḥ |
Ablative | nahuṣākhyāt | nahuṣākhyābhyām | nahuṣākhyebhyaḥ |
Genitive | nahuṣākhyasya | nahuṣākhyayoḥ | nahuṣākhyāṇām |
Locative | nahuṣākhye | nahuṣākhyayoḥ | nahuṣākhyeṣu |