Declension table of ?nagnīkaraṇa

Deva

NeuterSingularDualPlural
Nominativenagnīkaraṇam nagnīkaraṇe nagnīkaraṇāni
Vocativenagnīkaraṇa nagnīkaraṇe nagnīkaraṇāni
Accusativenagnīkaraṇam nagnīkaraṇe nagnīkaraṇāni
Instrumentalnagnīkaraṇena nagnīkaraṇābhyām nagnīkaraṇaiḥ
Dativenagnīkaraṇāya nagnīkaraṇābhyām nagnīkaraṇebhyaḥ
Ablativenagnīkaraṇāt nagnīkaraṇābhyām nagnīkaraṇebhyaḥ
Genitivenagnīkaraṇasya nagnīkaraṇayoḥ nagnīkaraṇānām
Locativenagnīkaraṇe nagnīkaraṇayoḥ nagnīkaraṇeṣu

Compound nagnīkaraṇa -

Adverb -nagnīkaraṇam -nagnīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria