Declension table of ?nagnaśramaṇa

Deva

MasculineSingularDualPlural
Nominativenagnaśramaṇaḥ nagnaśramaṇau nagnaśramaṇāḥ
Vocativenagnaśramaṇa nagnaśramaṇau nagnaśramaṇāḥ
Accusativenagnaśramaṇam nagnaśramaṇau nagnaśramaṇān
Instrumentalnagnaśramaṇena nagnaśramaṇābhyām nagnaśramaṇaiḥ nagnaśramaṇebhiḥ
Dativenagnaśramaṇāya nagnaśramaṇābhyām nagnaśramaṇebhyaḥ
Ablativenagnaśramaṇāt nagnaśramaṇābhyām nagnaśramaṇebhyaḥ
Genitivenagnaśramaṇasya nagnaśramaṇayoḥ nagnaśramaṇānām
Locativenagnaśramaṇe nagnaśramaṇayoḥ nagnaśramaṇeṣu

Compound nagnaśramaṇa -

Adverb -nagnaśramaṇam -nagnaśramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria