Declension table of nagnatva

Deva

NeuterSingularDualPlural
Nominativenagnatvam nagnatve nagnatvāni
Vocativenagnatva nagnatve nagnatvāni
Accusativenagnatvam nagnatve nagnatvāni
Instrumentalnagnatvena nagnatvābhyām nagnatvaiḥ
Dativenagnatvāya nagnatvābhyām nagnatvebhyaḥ
Ablativenagnatvāt nagnatvābhyām nagnatvebhyaḥ
Genitivenagnatvasya nagnatvayoḥ nagnatvānām
Locativenagnatve nagnatvayoḥ nagnatveṣu

Compound nagnatva -

Adverb -nagnatvam -nagnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria