Declension table of nagnamuṣita

Deva

MasculineSingularDualPlural
Nominativenagnamuṣitaḥ nagnamuṣitau nagnamuṣitāḥ
Vocativenagnamuṣita nagnamuṣitau nagnamuṣitāḥ
Accusativenagnamuṣitam nagnamuṣitau nagnamuṣitān
Instrumentalnagnamuṣitena nagnamuṣitābhyām nagnamuṣitaiḥ nagnamuṣitebhiḥ
Dativenagnamuṣitāya nagnamuṣitābhyām nagnamuṣitebhyaḥ
Ablativenagnamuṣitāt nagnamuṣitābhyām nagnamuṣitebhyaḥ
Genitivenagnamuṣitasya nagnamuṣitayoḥ nagnamuṣitānām
Locativenagnamuṣite nagnamuṣitayoḥ nagnamuṣiteṣu

Compound nagnamuṣita -

Adverb -nagnamuṣitam -nagnamuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria