Declension table of ?nagnakṣapaṇakā

Deva

FeminineSingularDualPlural
Nominativenagnakṣapaṇakā nagnakṣapaṇake nagnakṣapaṇakāḥ
Vocativenagnakṣapaṇake nagnakṣapaṇake nagnakṣapaṇakāḥ
Accusativenagnakṣapaṇakām nagnakṣapaṇake nagnakṣapaṇakāḥ
Instrumentalnagnakṣapaṇakayā nagnakṣapaṇakābhyām nagnakṣapaṇakābhiḥ
Dativenagnakṣapaṇakāyai nagnakṣapaṇakābhyām nagnakṣapaṇakābhyaḥ
Ablativenagnakṣapaṇakāyāḥ nagnakṣapaṇakābhyām nagnakṣapaṇakābhyaḥ
Genitivenagnakṣapaṇakāyāḥ nagnakṣapaṇakayoḥ nagnakṣapaṇakānām
Locativenagnakṣapaṇakāyām nagnakṣapaṇakayoḥ nagnakṣapaṇakāsu

Adverb -nagnakṣapaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria