Declension table of ?nagnakṣapaṇaka

Deva

NeuterSingularDualPlural
Nominativenagnakṣapaṇakam nagnakṣapaṇake nagnakṣapaṇakāni
Vocativenagnakṣapaṇaka nagnakṣapaṇake nagnakṣapaṇakāni
Accusativenagnakṣapaṇakam nagnakṣapaṇake nagnakṣapaṇakāni
Instrumentalnagnakṣapaṇakena nagnakṣapaṇakābhyām nagnakṣapaṇakaiḥ
Dativenagnakṣapaṇakāya nagnakṣapaṇakābhyām nagnakṣapaṇakebhyaḥ
Ablativenagnakṣapaṇakāt nagnakṣapaṇakābhyām nagnakṣapaṇakebhyaḥ
Genitivenagnakṣapaṇakasya nagnakṣapaṇakayoḥ nagnakṣapaṇakānām
Locativenagnakṣapaṇake nagnakṣapaṇakayoḥ nagnakṣapaṇakeṣu

Compound nagnakṣapaṇaka -

Adverb -nagnakṣapaṇakam -nagnakṣapaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria