Declension table of ?nagnakṣapaṇaka

Deva

MasculineSingularDualPlural
Nominativenagnakṣapaṇakaḥ nagnakṣapaṇakau nagnakṣapaṇakāḥ
Vocativenagnakṣapaṇaka nagnakṣapaṇakau nagnakṣapaṇakāḥ
Accusativenagnakṣapaṇakam nagnakṣapaṇakau nagnakṣapaṇakān
Instrumentalnagnakṣapaṇakena nagnakṣapaṇakābhyām nagnakṣapaṇakaiḥ nagnakṣapaṇakebhiḥ
Dativenagnakṣapaṇakāya nagnakṣapaṇakābhyām nagnakṣapaṇakebhyaḥ
Ablativenagnakṣapaṇakāt nagnakṣapaṇakābhyām nagnakṣapaṇakebhyaḥ
Genitivenagnakṣapaṇakasya nagnakṣapaṇakayoḥ nagnakṣapaṇakānām
Locativenagnakṣapaṇake nagnakṣapaṇakayoḥ nagnakṣapaṇakeṣu

Compound nagnakṣapaṇaka -

Adverb -nagnakṣapaṇakam -nagnakṣapaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria