Declension table of ?nagnācārya

Deva

MasculineSingularDualPlural
Nominativenagnācāryaḥ nagnācāryau nagnācāryāḥ
Vocativenagnācārya nagnācāryau nagnācāryāḥ
Accusativenagnācāryam nagnācāryau nagnācāryān
Instrumentalnagnācāryeṇa nagnācāryābhyām nagnācāryaiḥ nagnācāryebhiḥ
Dativenagnācāryāya nagnācāryābhyām nagnācāryebhyaḥ
Ablativenagnācāryāt nagnācāryābhyām nagnācāryebhyaḥ
Genitivenagnācāryasya nagnācāryayoḥ nagnācāryāṇām
Locativenagnācārye nagnācāryayoḥ nagnācāryeṣu

Compound nagnācārya -

Adverb -nagnācāryam -nagnācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria