Declension table of ?nagnāṭa

Deva

MasculineSingularDualPlural
Nominativenagnāṭaḥ nagnāṭau nagnāṭāḥ
Vocativenagnāṭa nagnāṭau nagnāṭāḥ
Accusativenagnāṭam nagnāṭau nagnāṭān
Instrumentalnagnāṭena nagnāṭābhyām nagnāṭaiḥ nagnāṭebhiḥ
Dativenagnāṭāya nagnāṭābhyām nagnāṭebhyaḥ
Ablativenagnāṭāt nagnāṭābhyām nagnāṭebhyaḥ
Genitivenagnāṭasya nagnāṭayoḥ nagnāṭānām
Locativenagnāṭe nagnāṭayoḥ nagnāṭeṣu

Compound nagnāṭa -

Adverb -nagnāṭam -nagnāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria