Declension table of nagna

Deva

MasculineSingularDualPlural
Nominativenagnaḥ nagnau nagnāḥ
Vocativenagna nagnau nagnāḥ
Accusativenagnam nagnau nagnān
Instrumentalnagnena nagnābhyām nagnaiḥ nagnebhiḥ
Dativenagnāya nagnābhyām nagnebhyaḥ
Ablativenagnāt nagnābhyām nagnebhyaḥ
Genitivenagnasya nagnayoḥ nagnānām
Locativenagne nagnayoḥ nagneṣu

Compound nagna -

Adverb -nagnam -nagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria