Declension table of ?naghāriṣa

Deva

MasculineSingularDualPlural
Nominativenaghāriṣaḥ naghāriṣau naghāriṣāḥ
Vocativenaghāriṣa naghāriṣau naghāriṣāḥ
Accusativenaghāriṣam naghāriṣau naghāriṣān
Instrumentalnaghāriṣeṇa naghāriṣābhyām naghāriṣaiḥ naghāriṣebhiḥ
Dativenaghāriṣāya naghāriṣābhyām naghāriṣebhyaḥ
Ablativenaghāriṣāt naghāriṣābhyām naghāriṣebhyaḥ
Genitivenaghāriṣasya naghāriṣayoḥ naghāriṣāṇām
Locativenaghāriṣe naghāriṣayoḥ naghāriṣeṣu

Compound naghāriṣa -

Adverb -naghāriṣam -naghāriṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria