Declension table of ?nagasvarūpiṇī

Deva

FeminineSingularDualPlural
Nominativenagasvarūpiṇī nagasvarūpiṇyau nagasvarūpiṇyaḥ
Vocativenagasvarūpiṇi nagasvarūpiṇyau nagasvarūpiṇyaḥ
Accusativenagasvarūpiṇīm nagasvarūpiṇyau nagasvarūpiṇīḥ
Instrumentalnagasvarūpiṇyā nagasvarūpiṇībhyām nagasvarūpiṇībhiḥ
Dativenagasvarūpiṇyai nagasvarūpiṇībhyām nagasvarūpiṇībhyaḥ
Ablativenagasvarūpiṇyāḥ nagasvarūpiṇībhyām nagasvarūpiṇībhyaḥ
Genitivenagasvarūpiṇyāḥ nagasvarūpiṇyoḥ nagasvarūpiṇīnām
Locativenagasvarūpiṇyām nagasvarūpiṇyoḥ nagasvarūpiṇīṣu

Compound nagasvarūpiṇi - nagasvarūpiṇī -

Adverb -nagasvarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria