Declension table of ?nagaryanna

Deva

NeuterSingularDualPlural
Nominativenagaryannam nagaryanne nagaryannāni
Vocativenagaryanna nagaryanne nagaryannāni
Accusativenagaryannam nagaryanne nagaryannāni
Instrumentalnagaryannena nagaryannābhyām nagaryannaiḥ
Dativenagaryannāya nagaryannābhyām nagaryannebhyaḥ
Ablativenagaryannāt nagaryannābhyām nagaryannebhyaḥ
Genitivenagaryannasya nagaryannayoḥ nagaryannānām
Locativenagaryanne nagaryannayoḥ nagaryanneṣu

Compound nagaryanna -

Adverb -nagaryannam -nagaryannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria