Declension table of ?nagarīya

Deva

NeuterSingularDualPlural
Nominativenagarīyam nagarīye nagarīyāṇi
Vocativenagarīya nagarīye nagarīyāṇi
Accusativenagarīyam nagarīye nagarīyāṇi
Instrumentalnagarīyeṇa nagarīyābhyām nagarīyaiḥ
Dativenagarīyāya nagarīyābhyām nagarīyebhyaḥ
Ablativenagarīyāt nagarīyābhyām nagarīyebhyaḥ
Genitivenagarīyasya nagarīyayoḥ nagarīyāṇām
Locativenagarīye nagarīyayoḥ nagarīyeṣu

Compound nagarīya -

Adverb -nagarīyam -nagarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria