Declension table of ?nagaravāyasa

Deva

MasculineSingularDualPlural
Nominativenagaravāyasaḥ nagaravāyasau nagaravāyasāḥ
Vocativenagaravāyasa nagaravāyasau nagaravāyasāḥ
Accusativenagaravāyasam nagaravāyasau nagaravāyasān
Instrumentalnagaravāyasena nagaravāyasābhyām nagaravāyasaiḥ nagaravāyasebhiḥ
Dativenagaravāyasāya nagaravāyasābhyām nagaravāyasebhyaḥ
Ablativenagaravāyasāt nagaravāyasābhyām nagaravāyasebhyaḥ
Genitivenagaravāyasasya nagaravāyasayoḥ nagaravāyasānām
Locativenagaravāyase nagaravāyasayoḥ nagaravāyaseṣu

Compound nagaravāyasa -

Adverb -nagaravāyasam -nagaravāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria