Declension table of ?nagarauṣadhi

Deva

FeminineSingularDualPlural
Nominativenagarauṣadhiḥ nagarauṣadhī nagarauṣadhayaḥ
Vocativenagarauṣadhe nagarauṣadhī nagarauṣadhayaḥ
Accusativenagarauṣadhim nagarauṣadhī nagarauṣadhīḥ
Instrumentalnagarauṣadhyā nagarauṣadhibhyām nagarauṣadhibhiḥ
Dativenagarauṣadhyai nagarauṣadhaye nagarauṣadhibhyām nagarauṣadhibhyaḥ
Ablativenagarauṣadhyāḥ nagarauṣadheḥ nagarauṣadhibhyām nagarauṣadhibhyaḥ
Genitivenagarauṣadhyāḥ nagarauṣadheḥ nagarauṣadhyoḥ nagarauṣadhīnām
Locativenagarauṣadhyām nagarauṣadhau nagarauṣadhyoḥ nagarauṣadhiṣu

Compound nagarauṣadhi -

Adverb -nagarauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria