Declension table of ?nagarasammitā

Deva

FeminineSingularDualPlural
Nominativenagarasammitā nagarasammite nagarasammitāḥ
Vocativenagarasammite nagarasammite nagarasammitāḥ
Accusativenagarasammitām nagarasammite nagarasammitāḥ
Instrumentalnagarasammitayā nagarasammitābhyām nagarasammitābhiḥ
Dativenagarasammitāyai nagarasammitābhyām nagarasammitābhyaḥ
Ablativenagarasammitāyāḥ nagarasammitābhyām nagarasammitābhyaḥ
Genitivenagarasammitāyāḥ nagarasammitayoḥ nagarasammitānām
Locativenagarasammitāyām nagarasammitayoḥ nagarasammitāsu

Adverb -nagarasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria