Declension table of ?nagarasammita

Deva

NeuterSingularDualPlural
Nominativenagarasammitam nagarasammite nagarasammitāni
Vocativenagarasammita nagarasammite nagarasammitāni
Accusativenagarasammitam nagarasammite nagarasammitāni
Instrumentalnagarasammitena nagarasammitābhyām nagarasammitaiḥ
Dativenagarasammitāya nagarasammitābhyām nagarasammitebhyaḥ
Ablativenagarasammitāt nagarasammitābhyām nagarasammitebhyaḥ
Genitivenagarasammitasya nagarasammitayoḥ nagarasammitānām
Locativenagarasammite nagarasammitayoḥ nagarasammiteṣu

Compound nagarasammita -

Adverb -nagarasammitam -nagarasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria