Declension table of ?nagarapradakṣiṇā

Deva

FeminineSingularDualPlural
Nominativenagarapradakṣiṇā nagarapradakṣiṇe nagarapradakṣiṇāḥ
Vocativenagarapradakṣiṇe nagarapradakṣiṇe nagarapradakṣiṇāḥ
Accusativenagarapradakṣiṇām nagarapradakṣiṇe nagarapradakṣiṇāḥ
Instrumentalnagarapradakṣiṇayā nagarapradakṣiṇābhyām nagarapradakṣiṇābhiḥ
Dativenagarapradakṣiṇāyai nagarapradakṣiṇābhyām nagarapradakṣiṇābhyaḥ
Ablativenagarapradakṣiṇāyāḥ nagarapradakṣiṇābhyām nagarapradakṣiṇābhyaḥ
Genitivenagarapradakṣiṇāyāḥ nagarapradakṣiṇayoḥ nagarapradakṣiṇānām
Locativenagarapradakṣiṇāyām nagarapradakṣiṇayoḥ nagarapradakṣiṇāsu

Adverb -nagarapradakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria