Declension table of ?nagarandhrakara

Deva

MasculineSingularDualPlural
Nominativenagarandhrakaraḥ nagarandhrakarau nagarandhrakarāḥ
Vocativenagarandhrakara nagarandhrakarau nagarandhrakarāḥ
Accusativenagarandhrakaram nagarandhrakarau nagarandhrakarān
Instrumentalnagarandhrakareṇa nagarandhrakarābhyām nagarandhrakaraiḥ nagarandhrakarebhiḥ
Dativenagarandhrakarāya nagarandhrakarābhyām nagarandhrakarebhyaḥ
Ablativenagarandhrakarāt nagarandhrakarābhyām nagarandhrakarebhyaḥ
Genitivenagarandhrakarasya nagarandhrakarayoḥ nagarandhrakarāṇām
Locativenagarandhrakare nagarandhrakarayoḥ nagarandhrakareṣu

Compound nagarandhrakara -

Adverb -nagarandhrakaram -nagarandhrakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria