Declension table of ?nagaramaṇḍanā

Deva

FeminineSingularDualPlural
Nominativenagaramaṇḍanā nagaramaṇḍane nagaramaṇḍanāḥ
Vocativenagaramaṇḍane nagaramaṇḍane nagaramaṇḍanāḥ
Accusativenagaramaṇḍanām nagaramaṇḍane nagaramaṇḍanāḥ
Instrumentalnagaramaṇḍanayā nagaramaṇḍanābhyām nagaramaṇḍanābhiḥ
Dativenagaramaṇḍanāyai nagaramaṇḍanābhyām nagaramaṇḍanābhyaḥ
Ablativenagaramaṇḍanāyāḥ nagaramaṇḍanābhyām nagaramaṇḍanābhyaḥ
Genitivenagaramaṇḍanāyāḥ nagaramaṇḍanayoḥ nagaramaṇḍanānām
Locativenagaramaṇḍanāyām nagaramaṇḍanayoḥ nagaramaṇḍanāsu

Adverb -nagaramaṇḍanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria