Declension table of ?nagaragāmin

Deva

MasculineSingularDualPlural
Nominativenagaragāmī nagaragāmiṇau nagaragāmiṇaḥ
Vocativenagaragāmin nagaragāmiṇau nagaragāmiṇaḥ
Accusativenagaragāmiṇam nagaragāmiṇau nagaragāmiṇaḥ
Instrumentalnagaragāmiṇā nagaragāmibhyām nagaragāmibhiḥ
Dativenagaragāmiṇe nagaragāmibhyām nagaragāmibhyaḥ
Ablativenagaragāmiṇaḥ nagaragāmibhyām nagaragāmibhyaḥ
Genitivenagaragāmiṇaḥ nagaragāmiṇoḥ nagaragāmiṇām
Locativenagaragāmiṇi nagaragāmiṇoḥ nagaragāmiṣu

Compound nagaragāmi -

Adverb -nagaragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria